Rig Veda : A new perspective

Indo-Aryan

Regular Member
Joined
Jun 6, 2018
Messages
815
Likes
884
Country flag
I am starting research into Rig Veda.

The idea is to check which Devas get mentioned in older books 6 3 7 compared to later books and to see if there is any evidence of balto-Slavic based God's in Vedas and their relation to old and new Mandala.

We know steppe people came but we don't consider them to be Vedic so who were they? Proto Finno-Urgic or Proto Balto-slavic or proto-Iranian. PFU looks unlikely though.


So to roughly summarize my intention for this research is to see if Vedas were in fact a syncritic faith aka mix-mash of various tribal faiths.
 

Indo-Aryan

Regular Member
Joined
Jun 6, 2018
Messages
815
Likes
884
Country flag
Mandala 6.1

Seems like only Agni is mentioned .....
Vasu is another but is he a deity .....
Use of Pita instead of pitr ....

tvaṃ hyaghne prathamo manotāsyā dhiyo abhavo dasma hotā |
tvaṃ sīṃ vṛṣannakṛṇorduṣṭarītu saho viśvasmai sahase sahadhyai ||
adhā hotā nyasīdo yajīyāniḷas pada iṣayannīḍyaḥ san |
taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu ghman ||
vṛteva yantaṃ bahubhirvasavyaistve rayiṃ jāghṛvāṃso anu ghman |
ruśantamaghniṃ darśataṃ bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam ||
padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpannamṛktam |
nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayantasandṛṣṭau ||
tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām |
tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadamin mānuṣāṇām ||
saparyeṇyaḥ sa priyo vikṣvaghnirhotā mandro ni ṣasādā yajīyān |
taṃ tvā vayaṃ dama ā dīdivāṃsamupa jñubādho namasā sadema ||
taṃ tvā vayaṃ sudhyo navyamaghne-sumnāyava īmahe devayantaḥ |
tvaṃ viśo anayo dīdyāno divo aghne bṛhatā rocanena ||
viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām |
pretīṣaṇimiṣayantaṃ pāvakaṃ rājantamaghniṃ yajataṃ rayīṇām ||
so aghna īje śaśame ca marto yasta ānaṭ samidhā havyadātim |
ya āhutiṃ pari vedā namobhirviśvet sa vāmā dadhatetvotaḥ ||
asmā u te mahi mahe vidhema namobhiraghne samidhota havyaiḥ |
vedī sūno sahaso ghīrbhirukthairā te bhadrāyāṃ sumatauyatema ||
ā yastatantha rodasī vi bhāsā śravobhiśca śravasyastarutraḥ |
bṛhadbhirvājai sthavirebhirasme revadbhiraghne vitaraṃ vi bhāhi ||
nṛvad vaso sadamid dhehyasme bhūri tokāya tanayāya paśvaḥ |
pūrvīriṣo bṛhatīrāreaghā asme bhadrā sauśravasāni santu ||
purūṇyaghne purudhā tvāyā vasūni rājan vasutā te aśyām |
purūṇi hi tve puruvāra santyaghne vasu vidhate rājani tve ||
 

Indo-Aryan

Regular Member
Joined
Jun 6, 2018
Messages
815
Likes
884
Country flag
Only familiar names in 6.2

Agni Mitra Vasu Dyaus

tvaṃ hi kṣaitavad yaśo.aghne mitro na patyase |
tvaṃ vicarṣaṇe śravo vaso puṣṭiṃ na puṣyasi ||
tvāṃ hi ṣmā carṣaṇayo yajñebhirghīrbhirīḷate |
tvāṃ vājī yātyavṛko rajastūrviśvacarṣaṇiḥ ||
sajoṣastvā divo naro yajñasya ketumindhate |
yad dha sya mānuṣo janaḥ sumnāyurjuhve adhvare ||
ṛdhad yaste sudānave dhiyā martaḥ śaśamate |
ūtī ṣa bṛhato divo dviṣo aṃho na tarati ||
samidhā yasta āhutiṃ niśitiṃ martyo naśat |
vayāvantaṃsa puṣyati kṣayamaghne śatāyuṣam ||
tveṣaste dhūma ṛṇvati divi ṣañchukra ātataḥ |
sūro na hi dyutā tvaṃ kṛpā pāvaka rocase ||
adhā hi vikṣvīḍyo.asi priyo no atithiḥ |
raṇvaḥ purīva jūryaḥ sūnurna trayayāyyaḥ ||
kratvā hi droṇe ajyase.aghne vājī na kṛtvyaḥ |
parijmevasvadhā ghayo.atyo na hvāryaḥ śiśuḥ ||
tvaṃ tyā cidacyutāghne paśurna yavase |
dhāmā ha yat te ajara vanā vṛścanti śikvasaḥ ||
veṣi hyadhvarīyatāmaghne hotā dame viśām |
samṛdho viśpate kṛṇu juṣasva havyamaṅghiraḥ ||
achā no mitramaho deva devānaghne vocaḥ sumatiṃ rodasyoḥ |
vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritātarema tā tarema tavāvasā tarema ||
 

Indo-Aryan

Regular Member
Joined
Jun 6, 2018
Messages
815
Likes
884
Country flag
There is one mention of Parjanya in last hymn of the Mandala 6 but it's not a dedicated hymn

This one is equated to balto-slavic God by the scholars. Has hymns dedicated to him in Mandala 5 which is oldest among the new books.


Let's move on.
 

Latest Replies

Global Defence

New threads

Articles

Top