Indo-Aryan
Regular Member
- Joined
- Jun 6, 2018
- Messages
- 815
- Likes
- 884

Rig Vedic Time
Tribal chief was called Rajana.
(Not to be confused with king)
Tribal priest was called Purohit.
(Not to be confused with Brahmins)
During the Rig Vedic Age the family was part of a larger grouping which was called vis or clan. One or more than one clans made jana or tribe. The largest social unit was known as jana.
Quite different from what came later.
Here is the Pursha Suktam which was probably added into the Rig Veda by whom? No one knows.
Here is the Sanskrit version.
ōm sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt,
sa bhūmiṁ viśvato vṛtvātyatiṣṭad daśāgulam.
puruṣa evedaṁ sarvaṁ yad bhūtaṁ yacca bhavyam,
utāmṛtattvasyeśāno yadannenātirohati.
etāvānasya mahimāto jyāyāṁśca pūruṣaḥ,
pādo'sya viśvā bhūtāni tripādasyā'mṛtaṁ divi.
tripādūrdhva udaitpuruṣaḥ pādo'syehābhavātpunaḥ,
tato viśvaṅ vyakrāmatsāśanānaśane abhi.
tasmādvirāḍajāyata virājo adhipūruṣaḥ,
sa jāto atyaricyata paścādbhūmimatho puraḥ.
yatpuruṣeṇa haviṣā devā yajñamatanvata,
vasanto asyāsīdājyam grīṣma idhmaḥ śaraddhaviḥ.
taṁ yajaṁ barhiṣi praukśan puruṣaṁ jātamagrataḥ,
tena devā ayajanta sādhyā ṛṣayaśca ye.
tasmādyajñātsarvahutaḥ saṁbhṛtaṁ pṛṣadājyam,
paśūgïstāgïścakre vāyavyānāraṇyān grāmyāścaye.
tasmādyajñātsarvahutaḥ ṛcaḥ sāmāni jajñire,
chandāgïsi jajñire tasmātyajustasmādajāyata.
tasmādaśvā ajāyanta ye ke cobhayādataḥ,
gāvo ha jajñire tasmāt tasmād jātā ajāvayaḥ.
yatpuruṣaṁ vyadhadhuḥ katidhā vyakalpayan,
mukhaṁ kimasya kau bāhū kā vūrū pādā vucyete.
brāhmaṇo'sya mukhamāsīd bāhū rājanyaḥ kṛtaḥ,
ūrū tadasya yad vaiśyaḥ padbhyāgï śūdro ajāyata.
candramā manaso jātaḥcakśoḥ sūryo ajāyata,
mukhādindraścāgniśca prāṇādvāyurajāyata.
nābhyā āsīdantarikśam śīrṣṇo dyauḥ samavartata,
padbhyāṁ bhūmirdiśaḥ śrotrātathā lokāṁ akalpayan.
saptāsyāsṇ paridhyasṛitaḥsapta samidḥa kṛtaḥ,
devā yadyajñam tanvānā abaḍhnaṇ purūṣaṁ paśum.
yajñena yajñamayajanta devāḥtāni dharmāṇi prathamānyāsan,
te ha nākaṁ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ.
vedāhametaṁ puruṣaṁ mahāntamādityavarṇaṁ tamasaḥ parastāt,
tameva viditva'timṛtyumeti nānyaḥ panthā vidyate'yanāya.
ōṁ śāntiḥ śāntiḥ śāntiḥ.
Tribal chief was called Rajana.
(Not to be confused with king)
Tribal priest was called Purohit.
(Not to be confused with Brahmins)
During the Rig Vedic Age the family was part of a larger grouping which was called vis or clan. One or more than one clans made jana or tribe. The largest social unit was known as jana.
Quite different from what came later.
Here is the Pursha Suktam which was probably added into the Rig Veda by whom? No one knows.
Here is the Sanskrit version.
ōm sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt,
sa bhūmiṁ viśvato vṛtvātyatiṣṭad daśāgulam.
puruṣa evedaṁ sarvaṁ yad bhūtaṁ yacca bhavyam,
utāmṛtattvasyeśāno yadannenātirohati.
etāvānasya mahimāto jyāyāṁśca pūruṣaḥ,
pādo'sya viśvā bhūtāni tripādasyā'mṛtaṁ divi.
tripādūrdhva udaitpuruṣaḥ pādo'syehābhavātpunaḥ,
tato viśvaṅ vyakrāmatsāśanānaśane abhi.
tasmādvirāḍajāyata virājo adhipūruṣaḥ,
sa jāto atyaricyata paścādbhūmimatho puraḥ.
yatpuruṣeṇa haviṣā devā yajñamatanvata,
vasanto asyāsīdājyam grīṣma idhmaḥ śaraddhaviḥ.
taṁ yajaṁ barhiṣi praukśan puruṣaṁ jātamagrataḥ,
tena devā ayajanta sādhyā ṛṣayaśca ye.
tasmādyajñātsarvahutaḥ saṁbhṛtaṁ pṛṣadājyam,
paśūgïstāgïścakre vāyavyānāraṇyān grāmyāścaye.
tasmādyajñātsarvahutaḥ ṛcaḥ sāmāni jajñire,
chandāgïsi jajñire tasmātyajustasmādajāyata.
tasmādaśvā ajāyanta ye ke cobhayādataḥ,
gāvo ha jajñire tasmāt tasmād jātā ajāvayaḥ.
yatpuruṣaṁ vyadhadhuḥ katidhā vyakalpayan,
mukhaṁ kimasya kau bāhū kā vūrū pādā vucyete.
brāhmaṇo'sya mukhamāsīd bāhū rājanyaḥ kṛtaḥ,
ūrū tadasya yad vaiśyaḥ padbhyāgï śūdro ajāyata.
candramā manaso jātaḥcakśoḥ sūryo ajāyata,
mukhādindraścāgniśca prāṇādvāyurajāyata.
nābhyā āsīdantarikśam śīrṣṇo dyauḥ samavartata,
padbhyāṁ bhūmirdiśaḥ śrotrātathā lokāṁ akalpayan.
saptāsyāsṇ paridhyasṛitaḥsapta samidḥa kṛtaḥ,
devā yadyajñam tanvānā abaḍhnaṇ purūṣaṁ paśum.
yajñena yajñamayajanta devāḥtāni dharmāṇi prathamānyāsan,
te ha nākaṁ mahimānaḥ sacante yatra pūrve sādhyāḥ santi devāḥ.
vedāhametaṁ puruṣaṁ mahāntamādityavarṇaṁ tamasaḥ parastāt,
tameva viditva'timṛtyumeti nānyaḥ panthā vidyate'yanāya.
ōṁ śāntiḥ śāntiḥ śāntiḥ.